Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

भारत-वसुन्धरा


जनहितकरणी भवनिधितरणी संस्कृतिपरम्परा 
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा॥

भवकल्याणी परमपुराणी श्रुतिवाणी महिता।
भुविविख्याता जगदवदाता दिव्यकला सहिता॥
दिशिदिशि सुजला प्रतिकणममलाश्यामलसस्यधरा।
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा॥ १॥

धवलहिमालय मुकुटाभरणं शिरसा धृतं यया।
जलनिधिनूपुरशिञ्चितचरणौ ध्रियते सदा तया॥
हृदिशुचिसरला मनसि च तरला मानवता मुखरा।
त्रिभुवनकमनी सदा विजयते भारत-वसुन्धरा॥ २॥

नवविज्ञानं गतमज्ञानं प्रतिदिनमत्र धृतम्।
गुणसंज्ञानं द्वितसन्धानं सततमिहैव कृतम्॥
शुभगतिवरणी हितरतिधरणी शुभकर्मसु चतुरा।
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा॥ ३॥

प्रकृतिपेशला शुचि सुकोमला मे स्वदेशधरणी।
भुवनवन्दिता लोकनन्दिनी विश्वरागकरणी॥
निजसुतजनपरिपालनचतुरा रिपुकुलजीवहरा।
त्रिभुवनकमनी जगति विनयते भारत-वसुन्धरा॥ ४॥

भुवि निजजननीरक्षाकरणे वयं बद्धकक्षा:।
उद्धतरिपुदल शिर: कर्तने वयं सदा दक्षा:॥
नवलसहस्राब्दिम् प्रविशते मे जननीगुणमधुरा।
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा॥ ५॥

-डॉ. इच्छाराम द्विवेदी ‘प्रणव