Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

देशो ददाति न: सर्वस्वम


देशो ददाति न: सर्वस्वम्।
वयमपि किञ्चिद्दातुमिच्छेम॥
सूर्यो ददाति नवप्रकाश:,
वायु: ददाति नवीनजीवनम्।
बुभुक्षाम् न: दूरीकर्तुम्,
भवति कृषि: अस्यां धरित्र्याम।
निहितं हितं परेषामपि च,
कार्यमीदृशं सदा कुर्याम॥ १॥

पथिकेश्य: तप्तदुपहर्याम्,
वृक्षै: सदा दीयते छाया।
सदा दीयते पुष्पसुगन्धि:,
अस्मभ्यं पुष्पाणां माला।
जीवनेन त्यागीवृक्षाणां,
वयमपि परेषां हितं कुर्याम॥ २॥

येऽशिक्षिता:पाठयेम् तान्,
ये मूका: वाणीं यच्छेम।
पृष्ठेगतानग्रे कुर्याम,
तप्तधरित्र्यै जलंयच्छेम।
परिश्रमस्य दीपं प्रज्ज्वाल्य,
नवप्रकाशं कर्तुमिछेम्॥ ३॥