Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

भारतं वन्दे

वन्दे भारतम्
वन्दे भारतम्
भारतं वन्देऽ
नारतम्
भारतं वन्दे
वन्दे भारतम्
वन्दे भारतम्

सितहिमगिरिमुकुटं खलु धवलम्,
जलनिधि-जल-पावित-पद-युगलम्।
कुवलयवनमिव विमलं गगनम्,
प्रवहति दिशि वारि सुविमलम्।
कोटि-कोटि-
जनतानुपालकं
भारतं वन्दे
भारतं वन्देऽ
नारतम्
वन्दे भारतम्
वन्दे भारतम्॥ १॥

सुललित-पद-बहुला बहुभाषा:,
बहुविध-नव-कुसुमानां हासा:।
दिनकर-शशि-शुभ-कान्तिविकास:,
प्रतिदिननवविज्ञानविलास:।
धरणीतले
कुटुम्बधारकं
भारतं वन्देऽ
नारतम्
भारतं वन्दे
वन्दे भारतम्॥ २॥

-डॉ. इच्छाराम द्विवेदी ‘प्रणव’