Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

जय भारत जननी


सरस्वतीपादपद्मसेवा
यदीयमास्ते परं हि लक्ष्यम्।
बधाग्रगाणामतिन्द्रितानां
मदीयकविते् कुरुष्व गानम् ।।१।।

सुखं धनं स्नेहबन्धनानि
स्वदेशसौख्याय ये त्यजन्ति।
हुतात्मनां नित्यमेव तेषां
मदीयकविते! कुरुष्व गानम्।।२।।

परोपकारव्रतं पवित्रं
सदैव ये पालयन्ति हृष्टाः
सुपूजितानां नृणां हि तेषां
मदीयकविते! कुरुष्व गानम्।।३।। 

रिपोः करान्मोचयाम्बभूवुः
स्वमातरं भारतावनिं ये।
विशिष्य तेषां नृणां समेषां
मदीयकविते! कुरुष्व गानम्।।४।।

मनुष्यतां रक्षितुं स्वयत्नै-
रनुक्षणं शोधतत्पराणाम्।
प्रबुधवैज्ञानिकव्रजानां
मदीयकविते! कुरुष्व गानम्।।५।।

– डॉ. रमाकान्त शुक्ल