Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

एकं सद् बहुधा विलोक्यते भारतम्!


एकं सद् बहुधा विलोक्यते भारतम्।
बहुधा सच्चैंकं विराजते भारतम्।
एकमखण्डभिन्नमस्ति मे भारतम्।
रम्यमस्ति सुरवन्द्यमस्ति मे भारतम्।।१।।
एकं सद्……………।

यदि पादेऽस्य कदापि निविशते कण्टकम्
निखिलतनौ पीडनं भवति मर्मान्तकम्।
यदि वेदना शिरसि समुदेति सदा ध्रुवं
व्यथते सकलतनौ मे निखिलं भारतम् ।।२।।
एकं सद् …………।

भिन्नमस्तु भाषाभूषासु पदे पदे
भिन्नमस्तु लोकाचारेषु पदे पदे।
भिन्न्मस्तु पूजापद्धतिषु पदे पदे
आत्मन्येकमभिन्नमस्ति मे भारतम् ।।३।।
एकं सद् ………….।

कोटिकोटिजनताचेतस्सु विराहजतम्।
नित्यनवीनोत्सवपर्वावलि – राजितम्।
विश्वबन्धुता-विजीविषा-विस्तारकम्।
जगतो हृदयं जयति जगति मे भारतम्।।४।।
एकं सद् ……….।

वीक्ष्य यमृद्धिं यन्त्रोद्योगनां भृशम्।
वीक्ष्य समृद्धिं कृषिसम्पत्त्या वा भृशम्।
वीक्ष्य समृद्धिं ज्ञानकलादीनां भृशम्,
मोमुदीति मनसा निखिलं मे भारतम् ।।५।।
एकं सद् ……….।

– डॉ. रमाकान्त शुक्ल