Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

राष्ट्ररक्षणम्


रक्षणं-रक्षणं राष्ट्ररक्षणम्।

रक्षणं-रक्षणं देशरक्षणम्॥
रक्षणम् …ऽऽऽऽ राष्ट्ररक्षणम्-2

गणतन्त्रमस्माकमेतद् भारतं प्रचक्षते,
देवतात्मास्वरूपं महद् रूपे दृश्यते।
युक्त आर्यमर्यादया देशेषु य: पूज्यते,
नौमि भारतभू धरां वसुन्धरा विराजते। (१)

वन्दनीय: पूजनीयो जगत्यस्मिन् सर्वदा,
अस्ति-अस्य भूमिर्वसुप्रदायिनी सदा।
सभ्यताया: सूर्योदय: नासीत् संसारे ,यदा,
विश्वगुरुगौरवेण यो ज्ञायते तदा॥ (२)

यत्र हरिणा कृष्णेन गीताज्ञानामृतं दत्तम्,
रामचन्द्रप्रभुणा लोकधर्म तत्र स्थापितम्।
पूजायोग्या नियमा: सन्ति अस्या: संस्कृते.,
धारणीयो माननीयो धर्मं: तत्र वर्तते॥ (३)

ज्ञानस्य प्रकाशो भवेत् तमो अपसर:,
वर्धतां वैभवमस्य कीर्ति: सुकीतिश्च।
भवगुरु स्वर्णविहंग: अयं भवेत् पुन:,
एहि-एहि अस्य पुनस्संगठनं कुर्म:। (४)

रक्षणम् ऽऽऽऽ राष्ट्ररक्षणम्
रक्षणम् ऽऽऽऽ देशरक्षणम्

– नरपत कविया, संस्कृताचार्य