Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

एहि रे समर्पयेम


एहि रे ऽऽ
एहि रे समर्पयेम मित्र! मातृचरणयो:
तनुतृणं धनचयं, भवतु रुधिरतर्पणम्।
किं नु पश्यसि त्वदीय-मातृ-वदन-म्लानतां
किमु ह्रिïया, त्यज भियं, विक्लव: किमर्पण॥ एहि रे॥

मलयमारुतस्त्वदीयस्वागतं विधास्यति
सनातनी परम्परा प्रेरिका भविष्यति।
भवेम धन्यजीविन: समानचिन्तका वयं
चल पुर:, सह मया, समाश्रय ध्रुवां धृतिम्॥ एहि रे॥

वीरसू: शूरभू: स्थैर्यधैर्यभूरियं
सखे न भीरुभूरियं न भोगलालसास्पदम्।
नरोऽप्यवाप्तुमर्हतीह देवता-समानतां
स्मर चिरं, भर धियं, साधयेम विक्रमम्॥ एहि रे॥

राष्ट्रमुद्धर्तुमेहि ध्येय-साधनव्रत!
मन्युरस्तु बलिपशु: कार्यदीक्षितो भव।
धर्मसक्त कर्मनिष्ठï ऋषिकुलोभ्द्भव सखे
धर धुरं, दृढ़मते, याम ध्येयसिद्धये॥ एहि रे॥